Need Guidance On Your Problems?
Consult With The Best Online Astrologers
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि । गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि। गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि। एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि...........
गानचतुराय गानप्राणाय गानात्मरात्मने । गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे । गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने । गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे। गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय । गुरुपुत्रपरित्रात्रे गुरुपाखण्ड खण्डकाय । गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि । गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि.........
गंधर्व राजाय गंधाय, गंधर्व गान श्रवण प्रणैवे गाढानुरागाय ग्रंथाय, गीताय ग्रंथार्थ तन्मदिने गुणिवे.... गुणवते..... गणपतये...... ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने । गीतलीनाय गीताश्रयाय गीतवाद्यपटवे । गेयचरिताय गायकवराय गन्धर्वप्रियकृते । गायकाधीनविग्रहाय गङ्गाजलप्रणयवते । गौरीस्तनन्धयाय गौरीहृदयनन्दनाय । गौरभानुसुताय गौरीगणेश्वराय । गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि । गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ।